International Research Journal of Commerce , Arts and Science
( Online- ISSN 2319 - 9202 ) New DOI : 10.32804/CASIRJ
**Need Help in Content editing, Data Analysis.
Adv For Editing Content
पाणिनीय-व्याकरण शास्त्रीयसूत्राणां वर्गीकरणम्।
1 Author(s): LALIT PATHAK
Vol - 4, Issue- 2 , Page(s) : 527 - 534 (2013 ) DOI : https://doi.org/10.32804/CASIRJ
याकरणं लौकिकान् वैदिकांष्च षब्दान् अनुषास्ति, अत एव पाणिनीय-व्याकरणस्य वैषिश्ट्यं सुतरां सिद्धयति। व्याकरणस्य आधारभूतानि माहेष्वरसूत्राणि सन्ति, यानि तु स्वयं महादेवेन ढक्कातः निःसारितानि, अतएव यथा- श्रुतिः परब्रह्मणः निःष्वासभूताऽस्ति तथैव ठक्कातः निःसृतानि माहेष्वरसूत्राणि। अत्रापि श्रुतिमूलकत्वं संगच्छते। माहेष्वरसूत्राधारितानि पाणिनीयसूत्राणि सन्ति, तानि सूत्राणि भगवता पाणिनिना महता प्रयत्नेन प्रणीतानि। अतस्तत्र एकोऽपि वर्णोऽनर्थको न प्रतिभाति, सूत्रस्य का चर्चा? माहेष्वरसूत्रस्य किं वा तदाधारितस्य व्याकरण वैषिश्ट्यं पत´्जलिः स्वयमेव उद्घोशयति- ‘‘प्रमाणभूत आचार्यो दर्भपवित्र-पाणिः षुचावकाषे प्राङ्मुख उपविष्य महता प्रयत्नेन सूत्राणि प्रणयति स्म।